श्री सरस्वती अष्टकम्

सरस्वती माता का लोकप्रिय अष्टकम महामते महाप्रज्ञा सर्वशास्त्र विशारद है। इस अष्टकम का पाठ देवी सरस्वती से संबंधित विभिन्न अवसरों पर किया जाता है।



॥ श्री सरस्वती अष्टकम् ॥ ॥

॥ शतानीक उवाच ॥

महामते महाप्राज्ञसर्वशास्त्रविशारद।

अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥१॥


मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्।

परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥२॥


॥ शौनक उवाच ॥

इदमेव महाराजपृष्टवांस्ते पितामहः।

भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥३॥


॥ युधिष्ठिर उवाच ॥

पितामह महाप्राज्ञसर्वशास्त्रविशारदः।

बृहस्पतिस्तुता देवीवागीशेन महात्मना।

आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥४॥


॥ सरस्वत्युवाच ॥

वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते।


॥ बृहस्पतिरूवाच ॥

यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥५॥


॥ देव्युवाच ॥

हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्।

स्तोत्रणानेन यो भक्तयामां स्तुवन्ति मनीषिण॥६॥


॥ बृहस्पतिरूवाच ॥

लभते परमं ज्ञानंयतपरैरपि दुर्लभम्।

प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥७॥


॥ सरस्वत्युवाच ॥

त्रिसन्ध्यं प्रयतो नित्यंपठेदष्टकमुत्तमम्।

तस्य कण्ठे सदा वासंकरिष्यामि न संशयः॥८॥


॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

इस सामग्री को बेहतर बनाने में हमारी मदद करें। आपके सुझाव का स्वागत है।